अड शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अडम्
अडे
अडानि
सम्बोधन
अड
अडे
अडानि
द्वितीया
अडम्
अडे
अडानि
तृतीया
अडेन
अडाभ्याम्
अडैः
चतुर्थी
अडाय
अडाभ्याम्
अडेभ्यः
पञ्चमी
अडात् / अडाद्
अडाभ्याम्
अडेभ्यः
षष्ठी
अडस्य
अडयोः
अडानाम्
सप्तमी
अडे
अडयोः
अडेषु
 
एक
द्वि
बहु
प्रथमा
अडम्
अडे
अडानि
सम्बोधन
अड
अडे
अडानि
द्वितीया
अडम्
अडे
अडानि
तृतीया
अडेन
अडाभ्याम्
अडैः
चतुर्थी
अडाय
अडाभ्याम्
अडेभ्यः
पञ्चमी
अडात् / अडाद्
अडाभ्याम्
अडेभ्यः
षष्ठी
अडस्य
अडयोः
अडानाम्
सप्तमी
अडे
अडयोः
अडेषु


अन्याः