अट्टित शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अट्टितम्
अट्टिते
अट्टितानि
सम्बोधन
अट्टित
अट्टिते
अट्टितानि
द्वितीया
अट्टितम्
अट्टिते
अट्टितानि
तृतीया
अट्टितेन
अट्टिताभ्याम्
अट्टितैः
चतुर्थी
अट्टिताय
अट्टिताभ्याम्
अट्टितेभ्यः
पञ्चमी
अट्टितात् / अट्टिताद्
अट्टिताभ्याम्
अट्टितेभ्यः
षष्ठी
अट्टितस्य
अट्टितयोः
अट्टितानाम्
सप्तमी
अट्टिते
अट्टितयोः
अट्टितेषु
 
एक
द्वि
बहु
प्रथमा
अट्टितम्
अट्टिते
अट्टितानि
सम्बोधन
अट्टित
अट्टिते
अट्टितानि
द्वितीया
अट्टितम्
अट्टिते
अट्टितानि
तृतीया
अट्टितेन
अट्टिताभ्याम्
अट्टितैः
चतुर्थी
अट्टिताय
अट्टिताभ्याम्
अट्टितेभ्यः
पञ्चमी
अट्टितात् / अट्टिताद्
अट्टिताभ्याम्
अट्टितेभ्यः
षष्ठी
अट्टितस्य
अट्टितयोः
अट्टितानाम्
सप्तमी
अट्टिते
अट्टितयोः
अट्टितेषु


अन्याः