अटा शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अटा
अटे
अटाः
सम्बोधन
अटे
अटे
अटाः
द्वितीया
अटाम्
अटे
अटाः
तृतीया
अटया
अटाभ्याम्
अटाभिः
चतुर्थी
अटायै
अटाभ्याम्
अटाभ्यः
पञ्चमी
अटायाः
अटाभ्याम्
अटाभ्यः
षष्ठी
अटायाः
अटयोः
अटानाम्
सप्तमी
अटायाम्
अटयोः
अटासु
 
एक
द्वि
बहु
प्रथमा
अटा
अटे
अटाः
सम्बोधन
अटे
अटे
अटाः
द्वितीया
अटाम्
अटे
अटाः
तृतीया
अटया
अटाभ्याम्
अटाभिः
चतुर्थी
अटायै
अटाभ्याम्
अटाभ्यः
पञ्चमी
अटायाः
अटाभ्याम्
अटाभ्यः
षष्ठी
अटायाः
अटयोः
अटानाम्
सप्तमी
अटायाम्
अटयोः
अटासु


अन्याः