अञ्जित शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अञ्जितम्
अञ्जिते
अञ्जितानि
सम्बोधन
अञ्जित
अञ्जिते
अञ्जितानि
द्वितीया
अञ्जितम्
अञ्जिते
अञ्जितानि
तृतीया
अञ्जितेन
अञ्जिताभ्याम्
अञ्जितैः
चतुर्थी
अञ्जिताय
अञ्जिताभ्याम्
अञ्जितेभ्यः
पञ्चमी
अञ्जितात् / अञ्जिताद्
अञ्जिताभ्याम्
अञ्जितेभ्यः
षष्ठी
अञ्जितस्य
अञ्जितयोः
अञ्जितानाम्
सप्तमी
अञ्जिते
अञ्जितयोः
अञ्जितेषु
 
एक
द्वि
बहु
प्रथमा
अञ्जितम्
अञ्जिते
अञ्जितानि
सम्बोधन
अञ्जित
अञ्जिते
अञ्जितानि
द्वितीया
अञ्जितम्
अञ्जिते
अञ्जितानि
तृतीया
अञ्जितेन
अञ्जिताभ्याम्
अञ्जितैः
चतुर्थी
अञ्जिताय
अञ्जिताभ्याम्
अञ्जितेभ्यः
पञ्चमी
अञ्जितात् / अञ्जिताद्
अञ्जिताभ्याम्
अञ्जितेभ्यः
षष्ठी
अञ्जितस्य
अञ्जितयोः
अञ्जितानाम्
सप्तमी
अञ्जिते
अञ्जितयोः
अञ्जितेषु


अन्याः