अञ्जितव्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अञ्जितव्यम्
अञ्जितव्ये
अञ्जितव्यानि
सम्बोधन
अञ्जितव्य
अञ्जितव्ये
अञ्जितव्यानि
द्वितीया
अञ्जितव्यम्
अञ्जितव्ये
अञ्जितव्यानि
तृतीया
अञ्जितव्येन
अञ्जितव्याभ्याम्
अञ्जितव्यैः
चतुर्थी
अञ्जितव्याय
अञ्जितव्याभ्याम्
अञ्जितव्येभ्यः
पञ्चमी
अञ्जितव्यात् / अञ्जितव्याद्
अञ्जितव्याभ्याम्
अञ्जितव्येभ्यः
षष्ठी
अञ्जितव्यस्य
अञ्जितव्ययोः
अञ्जितव्यानाम्
सप्तमी
अञ्जितव्ये
अञ्जितव्ययोः
अञ्जितव्येषु
 
एक
द्वि
बहु
प्रथमा
अञ्जितव्यम्
अञ्जितव्ये
अञ्जितव्यानि
सम्बोधन
अञ्जितव्य
अञ्जितव्ये
अञ्जितव्यानि
द्वितीया
अञ्जितव्यम्
अञ्जितव्ये
अञ्जितव्यानि
तृतीया
अञ्जितव्येन
अञ्जितव्याभ्याम्
अञ्जितव्यैः
चतुर्थी
अञ्जितव्याय
अञ्जितव्याभ्याम्
अञ्जितव्येभ्यः
पञ्चमी
अञ्जितव्यात् / अञ्जितव्याद्
अञ्जितव्याभ्याम्
अञ्जितव्येभ्यः
षष्ठी
अञ्जितव्यस्य
अञ्जितव्ययोः
अञ्जितव्यानाम्
सप्तमी
अञ्जितव्ये
अञ्जितव्ययोः
अञ्जितव्येषु


अन्याः