अञ्चित शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अञ्चितम्
अञ्चिते
अञ्चितानि
सम्बोधन
अञ्चित
अञ्चिते
अञ्चितानि
द्वितीया
अञ्चितम्
अञ्चिते
अञ्चितानि
तृतीया
अञ्चितेन
अञ्चिताभ्याम्
अञ्चितैः
चतुर्थी
अञ्चिताय
अञ्चिताभ्याम्
अञ्चितेभ्यः
पञ्चमी
अञ्चितात् / अञ्चिताद्
अञ्चिताभ्याम्
अञ्चितेभ्यः
षष्ठी
अञ्चितस्य
अञ्चितयोः
अञ्चितानाम्
सप्तमी
अञ्चिते
अञ्चितयोः
अञ्चितेषु
 
एक
द्वि
बहु
प्रथमा
अञ्चितम्
अञ्चिते
अञ्चितानि
सम्बोधन
अञ्चित
अञ्चिते
अञ्चितानि
द्वितीया
अञ्चितम्
अञ्चिते
अञ्चितानि
तृतीया
अञ्चितेन
अञ्चिताभ्याम्
अञ्चितैः
चतुर्थी
अञ्चिताय
अञ्चिताभ्याम्
अञ्चितेभ्यः
पञ्चमी
अञ्चितात् / अञ्चिताद्
अञ्चिताभ्याम्
अञ्चितेभ्यः
षष्ठी
अञ्चितस्य
अञ्चितयोः
अञ्चितानाम्
सप्तमी
अञ्चिते
अञ्चितयोः
अञ्चितेषु


अन्याः