अञ्चयितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अञ्चयितव्या
अञ्चयितव्ये
अञ्चयितव्याः
सम्बोधन
अञ्चयितव्ये
अञ्चयितव्ये
अञ्चयितव्याः
द्वितीया
अञ्चयितव्याम्
अञ्चयितव्ये
अञ्चयितव्याः
तृतीया
अञ्चयितव्यया
अञ्चयितव्याभ्याम्
अञ्चयितव्याभिः
चतुर्थी
अञ्चयितव्यायै
अञ्चयितव्याभ्याम्
अञ्चयितव्याभ्यः
पञ्चमी
अञ्चयितव्यायाः
अञ्चयितव्याभ्याम्
अञ्चयितव्याभ्यः
षष्ठी
अञ्चयितव्यायाः
अञ्चयितव्ययोः
अञ्चयितव्यानाम्
सप्तमी
अञ्चयितव्यायाम्
अञ्चयितव्ययोः
अञ्चयितव्यासु
 
एक
द्वि
बहु
प्रथमा
अञ्चयितव्या
अञ्चयितव्ये
अञ्चयितव्याः
सम्बोधन
अञ्चयितव्ये
अञ्चयितव्ये
अञ्चयितव्याः
द्वितीया
अञ्चयितव्याम्
अञ्चयितव्ये
अञ्चयितव्याः
तृतीया
अञ्चयितव्यया
अञ्चयितव्याभ्याम्
अञ्चयितव्याभिः
चतुर्थी
अञ्चयितव्यायै
अञ्चयितव्याभ्याम्
अञ्चयितव्याभ्यः
पञ्चमी
अञ्चयितव्यायाः
अञ्चयितव्याभ्याम्
अञ्चयितव्याभ्यः
षष्ठी
अञ्चयितव्यायाः
अञ्चयितव्ययोः
अञ्चयितव्यानाम्
सप्तमी
अञ्चयितव्यायाम्
अञ्चयितव्ययोः
अञ्चयितव्यासु


अन्याः