अज्ञ शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अज्ञः
अज्ञौ
अज्ञाः
सम्बोधन
अज्ञ
अज्ञौ
अज्ञाः
द्वितीया
अज्ञम्
अज्ञौ
अज्ञान्
तृतीया
अज्ञेन
अज्ञाभ्याम्
अज्ञैः
चतुर्थी
अज्ञाय
अज्ञाभ्याम्
अज्ञेभ्यः
पञ्चमी
अज्ञात् / अज्ञाद्
अज्ञाभ्याम्
अज्ञेभ्यः
षष्ठी
अज्ञस्य
अज्ञयोः
अज्ञानाम्
सप्तमी
अज्ञे
अज्ञयोः
अज्ञेषु
 
एक
द्वि
बहु
प्रथमा
अज्ञः
अज्ञौ
अज्ञाः
सम्बोधन
अज्ञ
अज्ञौ
अज्ञाः
द्वितीया
अज्ञम्
अज्ञौ
अज्ञान्
तृतीया
अज्ञेन
अज्ञाभ्याम्
अज्ञैः
चतुर्थी
अज्ञाय
अज्ञाभ्याम्
अज्ञेभ्यः
पञ्चमी
अज्ञात् / अज्ञाद्
अज्ञाभ्याम्
अज्ञेभ्यः
षष्ठी
अज्ञस्य
अज्ञयोः
अज्ञानाम्
सप्तमी
अज्ञे
अज्ञयोः
अज्ञेषु


अन्याः