अचमान शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अचमानम्
अचमाने
अचमानानि
सम्बोधन
अचमान
अचमाने
अचमानानि
द्वितीया
अचमानम्
अचमाने
अचमानानि
तृतीया
अचमानेन
अचमानाभ्याम्
अचमानैः
चतुर्थी
अचमानाय
अचमानाभ्याम्
अचमानेभ्यः
पञ्चमी
अचमानात् / अचमानाद्
अचमानाभ्याम्
अचमानेभ्यः
षष्ठी
अचमानस्य
अचमानयोः
अचमानानाम्
सप्तमी
अचमाने
अचमानयोः
अचमानेषु
 
एक
द्वि
बहु
प्रथमा
अचमानम्
अचमाने
अचमानानि
सम्बोधन
अचमान
अचमाने
अचमानानि
द्वितीया
अचमानम्
अचमाने
अचमानानि
तृतीया
अचमानेन
अचमानाभ्याम्
अचमानैः
चतुर्थी
अचमानाय
अचमानाभ्याम्
अचमानेभ्यः
पञ्चमी
अचमानात् / अचमानाद्
अचमानाभ्याम्
अचमानेभ्यः
षष्ठी
अचमानस्य
अचमानयोः
अचमानानाम्
सप्तमी
अचमाने
अचमानयोः
अचमानेषु


अन्याः