अङ्घितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अङ्घितव्या
अङ्घितव्ये
अङ्घितव्याः
सम्बोधन
अङ्घितव्ये
अङ्घितव्ये
अङ्घितव्याः
द्वितीया
अङ्घितव्याम्
अङ्घितव्ये
अङ्घितव्याः
तृतीया
अङ्घितव्यया
अङ्घितव्याभ्याम्
अङ्घितव्याभिः
चतुर्थी
अङ्घितव्यायै
अङ्घितव्याभ्याम्
अङ्घितव्याभ्यः
पञ्चमी
अङ्घितव्यायाः
अङ्घितव्याभ्याम्
अङ्घितव्याभ्यः
षष्ठी
अङ्घितव्यायाः
अङ्घितव्ययोः
अङ्घितव्यानाम्
सप्तमी
अङ्घितव्यायाम्
अङ्घितव्ययोः
अङ्घितव्यासु
 
एक
द्वि
बहु
प्रथमा
अङ्घितव्या
अङ्घितव्ये
अङ्घितव्याः
सम्बोधन
अङ्घितव्ये
अङ्घितव्ये
अङ्घितव्याः
द्वितीया
अङ्घितव्याम्
अङ्घितव्ये
अङ्घितव्याः
तृतीया
अङ्घितव्यया
अङ्घितव्याभ्याम्
अङ्घितव्याभिः
चतुर्थी
अङ्घितव्यायै
अङ्घितव्याभ्याम्
अङ्घितव्याभ्यः
पञ्चमी
अङ्घितव्यायाः
अङ्घितव्याभ्याम्
अङ्घितव्याभ्यः
षष्ठी
अङ्घितव्यायाः
अङ्घितव्ययोः
अङ्घितव्यानाम्
सप्तमी
अङ्घितव्यायाम्
अङ्घितव्ययोः
अङ्घितव्यासु


अन्याः