अङ्ग् + णिच् धातुरूपाणि - अगिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अङ्ग्यते
अङ्ग्येते
अङ्ग्यन्ते
मध्यम
अङ्ग्यसे
अङ्ग्येथे
अङ्ग्यध्वे
उत्तम
अङ्ग्ये
अङ्ग्यावहे
अङ्ग्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अङ्गयाञ्चक्रे / अङ्गयांचक्रे / अङ्गयाम्बभूवे / अङ्गयांबभूवे / अङ्गयामाहे
अङ्गयाञ्चक्राते / अङ्गयांचक्राते / अङ्गयाम्बभूवाते / अङ्गयांबभूवाते / अङ्गयामासाते
अङ्गयाञ्चक्रिरे / अङ्गयांचक्रिरे / अङ्गयाम्बभूविरे / अङ्गयांबभूविरे / अङ्गयामासिरे
मध्यम
अङ्गयाञ्चकृषे / अङ्गयांचकृषे / अङ्गयाम्बभूविषे / अङ्गयांबभूविषे / अङ्गयामासिषे
अङ्गयाञ्चक्राथे / अङ्गयांचक्राथे / अङ्गयाम्बभूवाथे / अङ्गयांबभूवाथे / अङ्गयामासाथे
अङ्गयाञ्चकृढ्वे / अङ्गयांचकृढ्वे / अङ्गयाम्बभूविध्वे / अङ्गयांबभूविध्वे / अङ्गयाम्बभूविढ्वे / अङ्गयांबभूविढ्वे / अङ्गयामासिध्वे
उत्तम
अङ्गयाञ्चक्रे / अङ्गयांचक्रे / अङ्गयाम्बभूवे / अङ्गयांबभूवे / अङ्गयामाहे
अङ्गयाञ्चकृवहे / अङ्गयांचकृवहे / अङ्गयाम्बभूविवहे / अङ्गयांबभूविवहे / अङ्गयामासिवहे
अङ्गयाञ्चकृमहे / अङ्गयांचकृमहे / अङ्गयाम्बभूविमहे / अङ्गयांबभूविमहे / अङ्गयामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अङ्गिता / अङ्गयिता
अङ्गितारौ / अङ्गयितारौ
अङ्गितारः / अङ्गयितारः
मध्यम
अङ्गितासे / अङ्गयितासे
अङ्गितासाथे / अङ्गयितासाथे
अङ्गिताध्वे / अङ्गयिताध्वे
उत्तम
अङ्गिताहे / अङ्गयिताहे
अङ्गितास्वहे / अङ्गयितास्वहे
अङ्गितास्महे / अङ्गयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अङ्गिष्यते / अङ्गयिष्यते
अङ्गिष्येते / अङ्गयिष्येते
अङ्गिष्यन्ते / अङ्गयिष्यन्ते
मध्यम
अङ्गिष्यसे / अङ्गयिष्यसे
अङ्गिष्येथे / अङ्गयिष्येथे
अङ्गिष्यध्वे / अङ्गयिष्यध्वे
उत्तम
अङ्गिष्ये / अङ्गयिष्ये
अङ्गिष्यावहे / अङ्गयिष्यावहे
अङ्गिष्यामहे / अङ्गयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अङ्ग्यताम्
अङ्ग्येताम्
अङ्ग्यन्ताम्
मध्यम
अङ्ग्यस्व
अङ्ग्येथाम्
अङ्ग्यध्वम्
उत्तम
अङ्ग्यै
अङ्ग्यावहै
अङ्ग्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
आङ्ग्यत
आङ्ग्येताम्
आङ्ग्यन्त
मध्यम
आङ्ग्यथाः
आङ्ग्येथाम्
आङ्ग्यध्वम्
उत्तम
आङ्ग्ये
आङ्ग्यावहि
आङ्ग्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अङ्ग्येत
अङ्ग्येयाताम्
अङ्ग्येरन्
मध्यम
अङ्ग्येथाः
अङ्ग्येयाथाम्
अङ्ग्येध्वम्
उत्तम
अङ्ग्येय
अङ्ग्येवहि
अङ्ग्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अङ्गिषीष्ट / अङ्गयिषीष्ट
अङ्गिषीयास्ताम् / अङ्गयिषीयास्ताम्
अङ्गिषीरन् / अङ्गयिषीरन्
मध्यम
अङ्गिषीष्ठाः / अङ्गयिषीष्ठाः
अङ्गिषीयास्थाम् / अङ्गयिषीयास्थाम्
अङ्गिषीध्वम् / अङ्गयिषीढ्वम् / अङ्गयिषीध्वम्
उत्तम
अङ्गिषीय / अङ्गयिषीय
अङ्गिषीवहि / अङ्गयिषीवहि
अङ्गिषीमहि / अङ्गयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
आङ्गि
आङ्गिषाताम् / आङ्गयिषाताम्
आङ्गिषत / आङ्गयिषत
मध्यम
आङ्गिष्ठाः / आङ्गयिष्ठाः
आङ्गिषाथाम् / आङ्गयिषाथाम्
आङ्गिढ्वम् / आङ्गयिढ्वम् / आङ्गयिध्वम्
उत्तम
आङ्गिषि / आङ्गयिषि
आङ्गिष्वहि / आङ्गयिष्वहि
आङ्गिष्महि / आङ्गयिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
आङ्गिष्यत / आङ्गयिष्यत
आङ्गिष्येताम् / आङ्गयिष्येताम्
आङ्गिष्यन्त / आङ्गयिष्यन्त
मध्यम
आङ्गिष्यथाः / आङ्गयिष्यथाः
आङ्गिष्येथाम् / आङ्गयिष्येथाम्
आङ्गिष्यध्वम् / आङ्गयिष्यध्वम्
उत्तम
आङ्गिष्ये / आङ्गयिष्ये
आङ्गिष्यावहि / आङ्गयिष्यावहि
आङ्गिष्यामहि / आङ्गयिष्यामहि