अङ्ग्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अङ्ग्यम्
अङ्ग्ये
अङ्ग्यानि
सम्बोधन
अङ्ग्य
अङ्ग्ये
अङ्ग्यानि
द्वितीया
अङ्ग्यम्
अङ्ग्ये
अङ्ग्यानि
तृतीया
अङ्ग्येन
अङ्ग्याभ्याम्
अङ्ग्यैः
चतुर्थी
अङ्ग्याय
अङ्ग्याभ्याम्
अङ्ग्येभ्यः
पञ्चमी
अङ्ग्यात् / अङ्ग्याद्
अङ्ग्याभ्याम्
अङ्ग्येभ्यः
षष्ठी
अङ्ग्यस्य
अङ्ग्ययोः
अङ्ग्यानाम्
सप्तमी
अङ्ग्ये
अङ्ग्ययोः
अङ्ग्येषु
 
एक
द्वि
बहु
प्रथमा
अङ्ग्यम्
अङ्ग्ये
अङ्ग्यानि
सम्बोधन
अङ्ग्य
अङ्ग्ये
अङ्ग्यानि
द्वितीया
अङ्ग्यम्
अङ्ग्ये
अङ्ग्यानि
तृतीया
अङ्ग्येन
अङ्ग्याभ्याम्
अङ्ग्यैः
चतुर्थी
अङ्ग्याय
अङ्ग्याभ्याम्
अङ्ग्येभ्यः
पञ्चमी
अङ्ग्यात् / अङ्ग्याद्
अङ्ग्याभ्याम्
अङ्ग्येभ्यः
षष्ठी
अङ्ग्यस्य
अङ्ग्ययोः
अङ्ग्यानाम्
सप्तमी
अङ्ग्ये
अङ्ग्ययोः
अङ्ग्येषु


अन्याः