अङ्गारीय शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अङ्गारीयम्
अङ्गारीये
अङ्गारीयाणि
सम्बोधन
अङ्गारीय
अङ्गारीये
अङ्गारीयाणि
द्वितीया
अङ्गारीयम्
अङ्गारीये
अङ्गारीयाणि
तृतीया
अङ्गारीयेण
अङ्गारीयाभ्याम्
अङ्गारीयैः
चतुर्थी
अङ्गारीयाय
अङ्गारीयाभ्याम्
अङ्गारीयेभ्यः
पञ्चमी
अङ्गारीयात् / अङ्गारीयाद्
अङ्गारीयाभ्याम्
अङ्गारीयेभ्यः
षष्ठी
अङ्गारीयस्य
अङ्गारीययोः
अङ्गारीयाणाम्
सप्तमी
अङ्गारीये
अङ्गारीययोः
अङ्गारीयेषु
 
एक
द्वि
बहु
प्रथमा
अङ्गारीयम्
अङ्गारीये
अङ्गारीयाणि
सम्बोधन
अङ्गारीय
अङ्गारीये
अङ्गारीयाणि
द्वितीया
अङ्गारीयम्
अङ्गारीये
अङ्गारीयाणि
तृतीया
अङ्गारीयेण
अङ्गारीयाभ्याम्
अङ्गारीयैः
चतुर्थी
अङ्गारीयाय
अङ्गारीयाभ्याम्
अङ्गारीयेभ्यः
पञ्चमी
अङ्गारीयात् / अङ्गारीयाद्
अङ्गारीयाभ्याम्
अङ्गारीयेभ्यः
षष्ठी
अङ्गारीयस्य
अङ्गारीययोः
अङ्गारीयाणाम्
सप्तमी
अङ्गारीये
अङ्गारीययोः
अङ्गारीयेषु


अन्याः