अङ्गायक शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अङ्गायकम्
अङ्गायके
अङ्गायकानि
सम्बोधन
अङ्गायक
अङ्गायके
अङ्गायकानि
द्वितीया
अङ्गायकम्
अङ्गायके
अङ्गायकानि
तृतीया
अङ्गायकेन
अङ्गायकाभ्याम्
अङ्गायकैः
चतुर्थी
अङ्गायकाय
अङ्गायकाभ्याम्
अङ्गायकेभ्यः
पञ्चमी
अङ्गायकात् / अङ्गायकाद्
अङ्गायकाभ्याम्
अङ्गायकेभ्यः
षष्ठी
अङ्गायकस्य
अङ्गायकयोः
अङ्गायकानाम्
सप्तमी
अङ्गायके
अङ्गायकयोः
अङ्गायकेषु
 
एक
द्वि
बहु
प्रथमा
अङ्गायकम्
अङ्गायके
अङ्गायकानि
सम्बोधन
अङ्गायक
अङ्गायके
अङ्गायकानि
द्वितीया
अङ्गायकम्
अङ्गायके
अङ्गायकानि
तृतीया
अङ्गायकेन
अङ्गायकाभ्याम्
अङ्गायकैः
चतुर्थी
अङ्गायकाय
अङ्गायकाभ्याम्
अङ्गायकेभ्यः
पञ्चमी
अङ्गायकात् / अङ्गायकाद्
अङ्गायकाभ्याम्
अङ्गायकेभ्यः
षष्ठी
अङ्गायकस्य
अङ्गायकयोः
अङ्गायकानाम्
सप्तमी
अङ्गायके
अङ्गायकयोः
अङ्गायकेषु


अन्याः