अक्ष्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अक्ष्यम्
अक्ष्ये
अक्ष्याणि
सम्बोधन
अक्ष्य
अक्ष्ये
अक्ष्याणि
द्वितीया
अक्ष्यम्
अक्ष्ये
अक्ष्याणि
तृतीया
अक्ष्येण
अक्ष्याभ्याम्
अक्ष्यैः
चतुर्थी
अक्ष्याय
अक्ष्याभ्याम्
अक्ष्येभ्यः
पञ्चमी
अक्ष्यात् / अक्ष्याद्
अक्ष्याभ्याम्
अक्ष्येभ्यः
षष्ठी
अक्ष्यस्य
अक्ष्ययोः
अक्ष्याणाम्
सप्तमी
अक्ष्ये
अक्ष्ययोः
अक्ष्येषु
 
एक
द्वि
बहु
प्रथमा
अक्ष्यम्
अक्ष्ये
अक्ष्याणि
सम्बोधन
अक्ष्य
अक्ष्ये
अक्ष्याणि
द्वितीया
अक्ष्यम्
अक्ष्ये
अक्ष्याणि
तृतीया
अक्ष्येण
अक्ष्याभ्याम्
अक्ष्यैः
चतुर्थी
अक्ष्याय
अक्ष्याभ्याम्
अक्ष्येभ्यः
पञ्चमी
अक्ष्यात् / अक्ष्याद्
अक्ष्याभ्याम्
अक्ष्येभ्यः
षष्ठी
अक्ष्यस्य
अक्ष्ययोः
अक्ष्याणाम्
सप्तमी
अक्ष्ये
अक्ष्ययोः
अक्ष्येषु


अन्याः