अंह् धातुरूपाणि - अहिँ भाषार्थः च - चुरादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अंह्यते
अंह्येते
अंह्यन्ते
मध्यम
अंह्यसे
अंह्येथे
अंह्यध्वे
उत्तम
अंह्ये
अंह्यावहे
अंह्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अंहयाञ्चक्रे / अंहयांचक्रे / अंहयाम्बभूवे / अंहयांबभूवे / अंहयामाहे / आनंहे
अंहयाञ्चक्राते / अंहयांचक्राते / अंहयाम्बभूवाते / अंहयांबभूवाते / अंहयामासाते / आनंहाते
अंहयाञ्चक्रिरे / अंहयांचक्रिरे / अंहयाम्बभूविरे / अंहयांबभूविरे / अंहयामासिरे / आनंहिरे
मध्यम
अंहयाञ्चकृषे / अंहयांचकृषे / अंहयाम्बभूविषे / अंहयांबभूविषे / अंहयामासिषे / आनंहिषे
अंहयाञ्चक्राथे / अंहयांचक्राथे / अंहयाम्बभूवाथे / अंहयांबभूवाथे / अंहयामासाथे / आनंहाथे
अंहयाञ्चकृढ्वे / अंहयांचकृढ्वे / अंहयाम्बभूविध्वे / अंहयांबभूविध्वे / अंहयाम्बभूविढ्वे / अंहयांबभूविढ्वे / अंहयामासिध्वे / आनंहिढ्वे / आनंहिध्वे
उत्तम
अंहयाञ्चक्रे / अंहयांचक्रे / अंहयाम्बभूवे / अंहयांबभूवे / अंहयामाहे / आनंहे
अंहयाञ्चकृवहे / अंहयांचकृवहे / अंहयाम्बभूविवहे / अंहयांबभूविवहे / अंहयामासिवहे / आनंहिवहे
अंहयाञ्चकृमहे / अंहयांचकृमहे / अंहयाम्बभूविमहे / अंहयांबभूविमहे / अंहयामासिमहे / आनंहिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अंहिता / अंहयिता
अंहितारौ / अंहयितारौ
अंहितारः / अंहयितारः
मध्यम
अंहितासे / अंहयितासे
अंहितासाथे / अंहयितासाथे
अंहिताध्वे / अंहयिताध्वे
उत्तम
अंहिताहे / अंहयिताहे
अंहितास्वहे / अंहयितास्वहे
अंहितास्महे / अंहयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अंहिष्यते / अंहयिष्यते
अंहिष्येते / अंहयिष्येते
अंहिष्यन्ते / अंहयिष्यन्ते
मध्यम
अंहिष्यसे / अंहयिष्यसे
अंहिष्येथे / अंहयिष्येथे
अंहिष्यध्वे / अंहयिष्यध्वे
उत्तम
अंहिष्ये / अंहयिष्ये
अंहिष्यावहे / अंहयिष्यावहे
अंहिष्यामहे / अंहयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अंह्यताम्
अंह्येताम्
अंह्यन्ताम्
मध्यम
अंह्यस्व
अंह्येथाम्
अंह्यध्वम्
उत्तम
अंह्यै
अंह्यावहै
अंह्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
आंह्यत
आंह्येताम्
आंह्यन्त
मध्यम
आंह्यथाः
आंह्येथाम्
आंह्यध्वम्
उत्तम
आंह्ये
आंह्यावहि
आंह्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अंह्येत
अंह्येयाताम्
अंह्येरन्
मध्यम
अंह्येथाः
अंह्येयाथाम्
अंह्येध्वम्
उत्तम
अंह्येय
अंह्येवहि
अंह्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अंहिषीष्ट / अंहयिषीष्ट
अंहिषीयास्ताम् / अंहयिषीयास्ताम्
अंहिषीरन् / अंहयिषीरन्
मध्यम
अंहिषीष्ठाः / अंहयिषीष्ठाः
अंहिषीयास्थाम् / अंहयिषीयास्थाम्
अंहिषीढ्वम् / अंहिषीध्वम् / अंहयिषीढ्वम् / अंहयिषीध्वम्
उत्तम
अंहिषीय / अंहयिषीय
अंहिषीवहि / अंहयिषीवहि
अंहिषीमहि / अंहयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
आंहि
आंहिषाताम् / आंहयिषाताम्
आंहिषत / आंहयिषत
मध्यम
आंहिष्ठाः / आंहयिष्ठाः
आंहिषाथाम् / आंहयिषाथाम्
आंहिढ्वम् / आंहिध्वम् / आंहयिढ्वम् / आंहयिध्वम्
उत्तम
आंहिषि / आंहयिषि
आंहिष्वहि / आंहयिष्वहि
आंहिष्महि / आंहयिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
आंहिष्यत / आंहयिष्यत
आंहिष्येताम् / आंहयिष्येताम्
आंहिष्यन्त / आंहयिष्यन्त
मध्यम
आंहिष्यथाः / आंहयिष्यथाः
आंहिष्येथाम् / आंहयिष्येथाम्
आंहिष्यध्वम् / आंहयिष्यध्वम्
उत्तम
आंहिष्ये / आंहयिष्ये
आंहिष्यावहि / आंहयिष्यावहि
आंहिष्यामहि / आंहयिष्यामहि