अंह् धातुरूपाणि - अहिँ भाषार्थः च - चुरादिः - कर्तरि प्रयोगः


 
 

लट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अंहयति / अंहति
अंहयतः / अंहतः
अंहयन्ति / अंहन्ति
मध्यम
अंहयसि / अंहसि
अंहयथः / अंहथः
अंहयथ / अंहथ
उत्तम
अंहयामि / अंहामि
अंहयावः / अंहावः
अंहयामः / अंहामः
 

लट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अंहयते / अंहते
अंहयेते / अंहेते
अंहयन्ते / अंहन्ते
मध्यम
अंहयसे / अंहसे
अंहयेथे / अंहेथे
अंहयध्वे / अंहध्वे
उत्तम
अंहये / अंहे
अंहयावहे / अंहावहे
अंहयामहे / अंहामहे
 

लिट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अंहयाञ्चकार / अंहयांचकार / अंहयाम्बभूव / अंहयांबभूव / अंहयामास / आनंह
अंहयाञ्चक्रतुः / अंहयांचक्रतुः / अंहयाम्बभूवतुः / अंहयांबभूवतुः / अंहयामासतुः / आनंहतुः
अंहयाञ्चक्रुः / अंहयांचक्रुः / अंहयाम्बभूवुः / अंहयांबभूवुः / अंहयामासुः / आनंहुः
मध्यम
अंहयाञ्चकर्थ / अंहयांचकर्थ / अंहयाम्बभूविथ / अंहयांबभूविथ / अंहयामासिथ / आनंहिथ
अंहयाञ्चक्रथुः / अंहयांचक्रथुः / अंहयाम्बभूवथुः / अंहयांबभूवथुः / अंहयामासथुः / आनंहथुः
अंहयाञ्चक्र / अंहयांचक्र / अंहयाम्बभूव / अंहयांबभूव / अंहयामास / आनंह
उत्तम
अंहयाञ्चकर / अंहयांचकर / अंहयाञ्चकार / अंहयांचकार / अंहयाम्बभूव / अंहयांबभूव / अंहयामास / आनंह
अंहयाञ्चकृव / अंहयांचकृव / अंहयाम्बभूविव / अंहयांबभूविव / अंहयामासिव / आनंहिव
अंहयाञ्चकृम / अंहयांचकृम / अंहयाम्बभूविम / अंहयांबभूविम / अंहयामासिम / आनंहिम
 

लिट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अंहयाञ्चक्रे / अंहयांचक्रे / अंहयाम्बभूव / अंहयांबभूव / अंहयामास / आनंहे
अंहयाञ्चक्राते / अंहयांचक्राते / अंहयाम्बभूवतुः / अंहयांबभूवतुः / अंहयामासतुः / आनंहाते
अंहयाञ्चक्रिरे / अंहयांचक्रिरे / अंहयाम्बभूवुः / अंहयांबभूवुः / अंहयामासुः / आनंहिरे
मध्यम
अंहयाञ्चकृषे / अंहयांचकृषे / अंहयाम्बभूविथ / अंहयांबभूविथ / अंहयामासिथ / आनंहिषे
अंहयाञ्चक्राथे / अंहयांचक्राथे / अंहयाम्बभूवथुः / अंहयांबभूवथुः / अंहयामासथुः / आनंहाथे
अंहयाञ्चकृढ्वे / अंहयांचकृढ्वे / अंहयाम्बभूव / अंहयांबभूव / अंहयामास / आनंहिढ्वे / आनंहिध्वे
उत्तम
अंहयाञ्चक्रे / अंहयांचक्रे / अंहयाम्बभूव / अंहयांबभूव / अंहयामास / आनंहे
अंहयाञ्चकृवहे / अंहयांचकृवहे / अंहयाम्बभूविव / अंहयांबभूविव / अंहयामासिव / आनंहिवहे
अंहयाञ्चकृमहे / अंहयांचकृमहे / अंहयाम्बभूविम / अंहयांबभूविम / अंहयामासिम / आनंहिमहे
 

लुट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अंहयिता / अंहिता
अंहयितारौ / अंहितारौ
अंहयितारः / अंहितारः
मध्यम
अंहयितासि / अंहितासि
अंहयितास्थः / अंहितास्थः
अंहयितास्थ / अंहितास्थ
उत्तम
अंहयितास्मि / अंहितास्मि
अंहयितास्वः / अंहितास्वः
अंहयितास्मः / अंहितास्मः
 

लुट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अंहयिता / अंहिता
अंहयितारौ / अंहितारौ
अंहयितारः / अंहितारः
मध्यम
अंहयितासे / अंहितासे
अंहयितासाथे / अंहितासाथे
अंहयिताध्वे / अंहिताध्वे
उत्तम
अंहयिताहे / अंहिताहे
अंहयितास्वहे / अंहितास्वहे
अंहयितास्महे / अंहितास्महे
 

लृट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अंहयिष्यति / अंहिष्यति
अंहयिष्यतः / अंहिष्यतः
अंहयिष्यन्ति / अंहिष्यन्ति
मध्यम
अंहयिष्यसि / अंहिष्यसि
अंहयिष्यथः / अंहिष्यथः
अंहयिष्यथ / अंहिष्यथ
उत्तम
अंहयिष्यामि / अंहिष्यामि
अंहयिष्यावः / अंहिष्यावः
अंहयिष्यामः / अंहिष्यामः
 

लृट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अंहयिष्यते / अंहिष्यते
अंहयिष्येते / अंहिष्येते
अंहयिष्यन्ते / अंहिष्यन्ते
मध्यम
अंहयिष्यसे / अंहिष्यसे
अंहयिष्येथे / अंहिष्येथे
अंहयिष्यध्वे / अंहिष्यध्वे
उत्तम
अंहयिष्ये / अंहिष्ये
अंहयिष्यावहे / अंहिष्यावहे
अंहयिष्यामहे / अंहिष्यामहे
 

लोट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अंहयतात् / अंहयताद् / अंहयतु / अंहतात् / अंहताद् / अंहतु
अंहयताम् / अंहताम्
अंहयन्तु / अंहन्तु
मध्यम
अंहयतात् / अंहयताद् / अंहय / अंहतात् / अंहताद् / अंह
अंहयतम् / अंहतम्
अंहयत / अंहत
उत्तम
अंहयानि / अंहानि
अंहयाव / अंहाव
अंहयाम / अंहाम
 

लोट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अंहयताम् / अंहताम्
अंहयेताम् / अंहेताम्
अंहयन्ताम् / अंहन्ताम्
मध्यम
अंहयस्व / अंहस्व
अंहयेथाम् / अंहेथाम्
अंहयध्वम् / अंहध्वम्
उत्तम
अंहयै / अंहै
अंहयावहै / अंहावहै
अंहयामहै / अंहामहै
 

लङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
आंहयत् / आंहयद् / आंहत् / आंहद्
आंहयताम् / आंहताम्
आंहयन् / आंहन्
मध्यम
आंहयः / आंहः
आंहयतम् / आंहतम्
आंहयत / आंहत
उत्तम
आंहयम् / आंहम्
आंहयाव / आंहाव
आंहयाम / आंहाम
 

लङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आंहयत / आंहत
आंहयेताम् / आंहेताम्
आंहयन्त / आंहन्त
मध्यम
आंहयथाः / आंहथाः
आंहयेथाम् / आंहेथाम्
आंहयध्वम् / आंहध्वम्
उत्तम
आंहये / आंहे
आंहयावहि / आंहावहि
आंहयामहि / आंहामहि
 

विधिलिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अंहयेत् / अंहयेद् / अंहेत् / अंहेद्
अंहयेताम् / अंहेताम्
अंहयेयुः / अंहेयुः
मध्यम
अंहयेः / अंहेः
अंहयेतम् / अंहेतम्
अंहयेत / अंहेत
उत्तम
अंहयेयम् / अंहेयम्
अंहयेव / अंहेव
अंहयेम / अंहेम
 

विधिलिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अंहयेत / अंहेत
अंहयेयाताम् / अंहेयाताम्
अंहयेरन् / अंहेरन्
मध्यम
अंहयेथाः / अंहेथाः
अंहयेयाथाम् / अंहेयाथाम्
अंहयेध्वम् / अंहेध्वम्
उत्तम
अंहयेय / अंहेय
अंहयेवहि / अंहेवहि
अंहयेमहि / अंहेमहि
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अंह्यात् / अंह्याद्
अंह्यास्ताम्
अंह्यासुः
मध्यम
अंह्याः
अंह्यास्तम्
अंह्यास्त
उत्तम
अंह्यासम्
अंह्यास्व
अंह्यास्म
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अंहयिषीष्ट / अंहिषीष्ट
अंहयिषीयास्ताम् / अंहिषीयास्ताम्
अंहयिषीरन् / अंहिषीरन्
मध्यम
अंहयिषीष्ठाः / अंहिषीष्ठाः
अंहयिषीयास्थाम् / अंहिषीयास्थाम्
अंहयिषीढ्वम् / अंहयिषीध्वम् / अंहिषीढ्वम् / अंहिषीध्वम्
उत्तम
अंहयिषीय / अंहिषीय
अंहयिषीवहि / अंहिषीवहि
अंहयिषीमहि / अंहिषीमहि
 

लुङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
आञ्जिहत् / आञ्जिहद् / आंहीत् / आंहीद्
आञ्जिहताम् / आंहिष्टाम्
आञ्जिहन् / आंहिषुः
मध्यम
आञ्जिहः / आंहीः
आञ्जिहतम् / आंहिष्टम्
आञ्जिहत / आंहिष्ट
उत्तम
आञ्जिहम् / आंहिषम्
आञ्जिहाव / आंहिष्व
आञ्जिहाम / आंहिष्म
 

लुङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आञ्जिहत / आंहिष्ट
आञ्जिहेताम् / आंहिषाताम्
आञ्जिहन्त / आंहिषत
मध्यम
आञ्जिहथाः / आंहिष्ठाः
आञ्जिहेथाम् / आंहिषाथाम्
आञ्जिहध्वम् / आंहिढ्वम् / आंहिध्वम्
उत्तम
आञ्जिहे / आंहिषि
आञ्जिहावहि / आंहिष्वहि
आञ्जिहामहि / आंहिष्महि
 

लृङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
आंहयिष्यत् / आंहयिष्यद् / आंहिष्यत् / आंहिष्यद्
आंहयिष्यताम् / आंहिष्यताम्
आंहयिष्यन् / आंहिष्यन्
मध्यम
आंहयिष्यः / आंहिष्यः
आंहयिष्यतम् / आंहिष्यतम्
आंहयिष्यत / आंहिष्यत
उत्तम
आंहयिष्यम् / आंहिष्यम्
आंहयिष्याव / आंहिष्याव
आंहयिष्याम / आंहिष्याम
 

लृङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आंहयिष्यत / आंहिष्यत
आंहयिष्येताम् / आंहिष्येताम्
आंहयिष्यन्त / आंहिष्यन्त
मध्यम
आंहयिष्यथाः / आंहिष्यथाः
आंहयिष्येथाम् / आंहिष्येथाम्
आंहयिष्यध्वम् / आंहिष्यध्वम्
उत्तम
आंहयिष्ये / आंहिष्ये
आंहयिष्यावहि / आंहिष्यावहि
आंहयिष्यामहि / आंहिष्यामहि