ह्वे धातुरूपाणि - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्

ह्वेञ् स्पर्धायां शब्दे च - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अह्वायिष्यत / अह्वास्यत
अह्वायिष्येताम् / अह्वास्येताम्
अह्वायिष्यन्त / अह्वास्यन्त
मध्यम
अह्वायिष्यथाः / अह्वास्यथाः
अह्वायिष्येथाम् / अह्वास्येथाम्
अह्वायिष्यध्वम् / अह्वास्यध्वम्
उत्तम
अह्वायिष्ये / अह्वास्ये
अह्वायिष्यावहि / अह्वास्यावहि
अह्वायिष्यामहि / अह्वास्यामहि