ह्वे धातुरूपाणि - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्

ह्वेञ् स्पर्धायां शब्दे च - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ह्वायिता / ह्वाता
ह्वायितारौ / ह्वातारौ
ह्वायितारः / ह्वातारः
मध्यम
ह्वायितासे / ह्वातासे
ह्वायितासाथे / ह्वातासाथे
ह्वायिताध्वे / ह्वाताध्वे
उत्तम
ह्वायिताहे / ह्वाताहे
ह्वायितास्वहे / ह्वातास्वहे
ह्वायितास्महे / ह्वातास्महे