ह्वे धातुरूपाणि - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

ह्वेञ् स्पर्धायां शब्दे च - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ह्वायिषीष्ट / ह्वेषीष्ट / ह्वासीष्ट
ह्वायिषीयास्ताम् / ह्वेषीयास्ताम् / ह्वासीयास्ताम्
ह्वायिषीरन् / ह्वेषीरन् / ह्वासीरन्
मध्यम
ह्वायिषीष्ठाः / ह्वेषीष्ठाः / ह्वासीष्ठाः
ह्वायिषीयास्थाम् / ह्वेषीयास्थाम् / ह्वासीयास्थाम्
ह्वायिषीढ्वम् / ह्वायिषीध्वम् / ह्वेषीढ्वम् / ह्वासीध्वम्
उत्तम
ह्वायिषीय / ह्वेषीय / ह्वासीय
ह्वायिषीवहि / ह्वेषीवहि / ह्वासीवहि
ह्वायिषीमहि / ह्वेषीमहि / ह्वासीमहि