ह्वे धातुरूपाणि

ह्वेञ् स्पर्धायां शब्दे च - भ्वादिः - कर्तरि प्रयोगः

 
 

लट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ह्वयति
ह्वयतः
ह्वयन्ति
मध्यम
ह्वयसि
ह्वयथः
ह्वयथ
उत्तम
ह्वयामि
ह्वयावः
ह्वयामः
 

लट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ह्वयते
ह्वयेते
ह्वयन्ते
मध्यम
ह्वयसे
ह्वयेथे
ह्वयध्वे
उत्तम
ह्वये
ह्वयावहे
ह्वयामहे
 

लिट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
जुहाव
जुहुवतुः
जुहुवुः
मध्यम
जुहविथ / जुहोथ
जुहुवथुः
जुहुव
उत्तम
जुहव / जुहाव
जुहुविव
जुहुविम
 

लिट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
जुहुवे
जुहुवाते
जुहुविरे
मध्यम
जुहुविषे
जुहुवाथे
जुहुविढ्वे / जुहुविध्वे
उत्तम
जुहुवे
जुहुविवहे
जुहुविमहे
 

लुट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ह्वाता
ह्वातारौ
ह्वातारः
मध्यम
ह्वातासि
ह्वातास्थः
ह्वातास्थ
उत्तम
ह्वातास्मि
ह्वातास्वः
ह्वातास्मः
 

लुट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ह्वाता
ह्वातारौ
ह्वातारः
मध्यम
ह्वातासे
ह्वातासाथे
ह्वाताध्वे
उत्तम
ह्वाताहे
ह्वातास्वहे
ह्वातास्महे
 

लृट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ह्वास्यति
ह्वास्यतः
ह्वास्यन्ति
मध्यम
ह्वास्यसि
ह्वास्यथः
ह्वास्यथ
उत्तम
ह्वास्यामि
ह्वास्यावः
ह्वास्यामः
 

लृट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ह्वास्यते
ह्वास्येते
ह्वास्यन्ते
मध्यम
ह्वास्यसे
ह्वास्येथे
ह्वास्यध्वे
उत्तम
ह्वास्ये
ह्वास्यावहे
ह्वास्यामहे
 

लोट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ह्वयतात् / ह्वयताद् / ह्वयतु
ह्वयताम्
ह्वयन्तु
मध्यम
ह्वयतात् / ह्वयताद् / ह्वय
ह्वयतम्
ह्वयत
उत्तम
ह्वयानि
ह्वयाव
ह्वयाम
 

लोट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ह्वयताम्
ह्वयेताम्
ह्वयन्ताम्
मध्यम
ह्वयस्व
ह्वयेथाम्
ह्वयध्वम्
उत्तम
ह्वयै
ह्वयावहै
ह्वयामहै
 

लङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अह्वयत् / अह्वयद्
अह्वयताम्
अह्वयन्
मध्यम
अह्वयः
अह्वयतम्
अह्वयत
उत्तम
अह्वयम्
अह्वयाव
अह्वयाम
 

लङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अह्वयत
अह्वयेताम्
अह्वयन्त
मध्यम
अह्वयथाः
अह्वयेथाम्
अह्वयध्वम्
उत्तम
अह्वये
अह्वयावहि
अह्वयामहि
 

विधिलिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ह्वयेत् / ह्वयेद्
ह्वयेताम्
ह्वयेयुः
मध्यम
ह्वयेः
ह्वयेतम्
ह्वयेत
उत्तम
ह्वयेयम्
ह्वयेव
ह्वयेम
 

विधिलिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ह्वयेत
ह्वयेयाताम्
ह्वयेरन्
मध्यम
ह्वयेथाः
ह्वयेयाथाम्
ह्वयेध्वम्
उत्तम
ह्वयेय
ह्वयेवहि
ह्वयेमहि
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
हूयात् / हूयाद्
हूयास्ताम्
हूयासुः
मध्यम
हूयाः
हूयास्तम्
हूयास्त
उत्तम
हूयासम्
हूयास्व
हूयास्म
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ह्वेषीष्ट / ह्वासीष्ट
ह्वेषीयास्ताम् / ह्वासीयास्ताम्
ह्वेषीरन् / ह्वासीरन्
मध्यम
ह्वेषीष्ठाः / ह्वासीष्ठाः
ह्वेषीयास्थाम् / ह्वासीयास्थाम्
ह्वेषीढ्वम् / ह्वासीध्वम्
उत्तम
ह्वेषीय / ह्वासीय
ह्वेषीवहि / ह्वासीवहि
ह्वेषीमहि / ह्वासीमहि
 

लुङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अह्वत् / अह्वद्
अह्वताम्
अह्वन्
मध्यम
अह्वः
अह्वतम्
अह्वत
उत्तम
अह्वम्
अह्वाव
अह्वाम
 

लुङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अह्वत / अह्वास्त
अह्वेताम् / अह्वासाताम्
अह्वन्त / अह्वासत
मध्यम
अह्वथाः / अह्वास्थाः
अह्वेथाम् / अह्वासाथाम्
अह्वध्वम् / अह्वाध्वम्
उत्तम
अह्वे / अह्वासि
अह्वावहि / अह्वास्वहि
अह्वामहि / अह्वास्महि
 

लृङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अह्वास्यत् / अह्वास्यद्
अह्वास्यताम्
अह्वास्यन्
मध्यम
अह्वास्यः
अह्वास्यतम्
अह्वास्यत
उत्तम
अह्वास्यम्
अह्वास्याव
अह्वास्याम
 

लृङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अह्वास्यत
अह्वास्येताम्
अह्वास्यन्त
मध्यम
अह्वास्यथाः
अह्वास्येथाम्
अह्वास्यध्वम्
उत्तम
अह्वास्ये
अह्वास्यावहि
अह्वास्यामहि