ह्वृ धातुरूपाणि - ह्वृ संवरणे वरणे इत्येके - भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अह्वारि
अह्वारिषाताम् / अह्वरिषाताम् / अह्वृषाताम्
अह्वारिषत / अह्वरिषत / अह्वृषत
मध्यम
अह्वारिष्ठाः / अह्वरिष्ठाः / अह्वृथाः
अह्वारिषाथाम् / अह्वरिषाथाम् / अह्वृषाथाम्
अह्वारिढ्वम् / अह्वारिध्वम् / अह्वरिढ्वम् / अह्वरिध्वम् / अह्वृढ्वम्
उत्तम
अह्वारिषि / अह्वरिषि / अह्वृषि
अह्वारिष्वहि / अह्वरिष्वहि / अह्वृष्वहि
अह्वारिष्महि / अह्वरिष्महि / अह्वृष्महि