ह्वृ धातुरूपाणि - ह्वृ संवरणे वरणे इत्येके - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ह्वारिषीष्ट / ह्वरिषीष्ट / ह्वृषीष्ट
ह्वारिषीयास्ताम् / ह्वरिषीयास्ताम् / ह्वृषीयास्ताम्
ह्वारिषीरन् / ह्वरिषीरन् / ह्वृषीरन्
मध्यम
ह्वारिषीष्ठाः / ह्वरिषीष्ठाः / ह्वृषीष्ठाः
ह्वारिषीयास्थाम् / ह्वरिषीयास्थाम् / ह्वृषीयास्थाम्
ह्वारिषीढ्वम् / ह्वारिषीध्वम् / ह्वरिषीढ्वम् / ह्वरिषीध्वम् / ह्वृषीढ्वम्
उत्तम
ह्वारिषीय / ह्वरिषीय / ह्वृषीय
ह्वारिषीवहि / ह्वरिषीवहि / ह्वृषीवहि
ह्वारिषीमहि / ह्वरिषीमहि / ह्वृषीमहि