ह्लप् धातुरूपाणि - ह्लपँ व्यक्तायां वाचि - चुरादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ह्लापिष्यते / ह्लापयिष्यते
ह्लापिष्येते / ह्लापयिष्येते
ह्लापिष्यन्ते / ह्लापयिष्यन्ते
मध्यम
ह्लापिष्यसे / ह्लापयिष्यसे
ह्लापिष्येथे / ह्लापयिष्येथे
ह्लापिष्यध्वे / ह्लापयिष्यध्वे
उत्तम
ह्लापिष्ये / ह्लापयिष्ये
ह्लापिष्यावहे / ह्लापयिष्यावहे
ह्लापिष्यामहे / ह्लापयिष्यामहे