ह्लप् धातुरूपाणि - ह्लपँ व्यक्तायां वाचि - चुरादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अह्लापिष्यत / अह्लापयिष्यत
अह्लापिष्येताम् / अह्लापयिष्येताम्
अह्लापिष्यन्त / अह्लापयिष्यन्त
मध्यम
अह्लापिष्यथाः / अह्लापयिष्यथाः
अह्लापिष्येथाम् / अह्लापयिष्येथाम्
अह्लापिष्यध्वम् / अह्लापयिष्यध्वम्
उत्तम
अह्लापिष्ये / अह्लापयिष्ये
अह्लापिष्यावहि / अह्लापयिष्यावहि
अह्लापिष्यामहि / अह्लापयिष्यामहि