ह्लप् धातुरूपाणि - ह्लपँ व्यक्तायां वाचि - चुरादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ह्लापिता / ह्लापयिता
ह्लापितारौ / ह्लापयितारौ
ह्लापितारः / ह्लापयितारः
मध्यम
ह्लापितासे / ह्लापयितासे
ह्लापितासाथे / ह्लापयितासाथे
ह्लापिताध्वे / ह्लापयिताध्वे
उत्तम
ह्लापिताहे / ह्लापयिताहे
ह्लापितास्वहे / ह्लापयितास्वहे
ह्लापितास्महे / ह्लापयितास्महे