ह्लप् धातुरूपाणि - ह्लपँ व्यक्तायां वाचि - चुरादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ह्लापयाञ्चक्रे / ह्लापयांचक्रे / ह्लापयाम्बभूवे / ह्लापयांबभूवे / ह्लापयामाहे
ह्लापयाञ्चक्राते / ह्लापयांचक्राते / ह्लापयाम्बभूवाते / ह्लापयांबभूवाते / ह्लापयामासाते
ह्लापयाञ्चक्रिरे / ह्लापयांचक्रिरे / ह्लापयाम्बभूविरे / ह्लापयांबभूविरे / ह्लापयामासिरे
मध्यम
ह्लापयाञ्चकृषे / ह्लापयांचकृषे / ह्लापयाम्बभूविषे / ह्लापयांबभूविषे / ह्लापयामासिषे
ह्लापयाञ्चक्राथे / ह्लापयांचक्राथे / ह्लापयाम्बभूवाथे / ह्लापयांबभूवाथे / ह्लापयामासाथे
ह्लापयाञ्चकृढ्वे / ह्लापयांचकृढ्वे / ह्लापयाम्बभूविध्वे / ह्लापयांबभूविध्वे / ह्लापयाम्बभूविढ्वे / ह्लापयांबभूविढ्वे / ह्लापयामासिध्वे
उत्तम
ह्लापयाञ्चक्रे / ह्लापयांचक्रे / ह्लापयाम्बभूवे / ह्लापयांबभूवे / ह्लापयामाहे
ह्लापयाञ्चकृवहे / ह्लापयांचकृवहे / ह्लापयाम्बभूविवहे / ह्लापयांबभूविवहे / ह्लापयामासिवहे
ह्लापयाञ्चकृमहे / ह्लापयांचकृमहे / ह्लापयाम्बभूविमहे / ह्लापयांबभूविमहे / ह्लापयामासिमहे