ह्लप् धातुरूपाणि - ह्लपँ व्यक्तायां वाचि - चुरादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ह्लापिषीष्ट / ह्लापयिषीष्ट
ह्लापिषीयास्ताम् / ह्लापयिषीयास्ताम्
ह्लापिषीरन् / ह्लापयिषीरन्
मध्यम
ह्लापिषीष्ठाः / ह्लापयिषीष्ठाः
ह्लापिषीयास्थाम् / ह्लापयिषीयास्थाम्
ह्लापिषीध्वम् / ह्लापयिषीढ्वम् / ह्लापयिषीध्वम्
उत्तम
ह्लापिषीय / ह्लापयिषीय
ह्लापिषीवहि / ह्लापयिषीवहि
ह्लापिषीमहि / ह्लापयिषीमहि