ह्लप् धातुरूपाणि - ह्लपँ व्यक्तायां वाचि - चुरादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
ह्लापयति
ह्लापयतः
ह्लापयन्ति
मध्यम
ह्लापयसि
ह्लापयथः
ह्लापयथ
उत्तम
ह्लापयामि
ह्लापयावः
ह्लापयामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ह्लापयाञ्चकार / ह्लापयांचकार / ह्लापयाम्बभूव / ह्लापयांबभूव / ह्लापयामास
ह्लापयाञ्चक्रतुः / ह्लापयांचक्रतुः / ह्लापयाम्बभूवतुः / ह्लापयांबभूवतुः / ह्लापयामासतुः
ह्लापयाञ्चक्रुः / ह्लापयांचक्रुः / ह्लापयाम्बभूवुः / ह्लापयांबभूवुः / ह्लापयामासुः
मध्यम
ह्लापयाञ्चकर्थ / ह्लापयांचकर्थ / ह्लापयाम्बभूविथ / ह्लापयांबभूविथ / ह्लापयामासिथ
ह्लापयाञ्चक्रथुः / ह्लापयांचक्रथुः / ह्लापयाम्बभूवथुः / ह्लापयांबभूवथुः / ह्लापयामासथुः
ह्लापयाञ्चक्र / ह्लापयांचक्र / ह्लापयाम्बभूव / ह्लापयांबभूव / ह्लापयामास
उत्तम
ह्लापयाञ्चकर / ह्लापयांचकर / ह्लापयाञ्चकार / ह्लापयांचकार / ह्लापयाम्बभूव / ह्लापयांबभूव / ह्लापयामास
ह्लापयाञ्चकृव / ह्लापयांचकृव / ह्लापयाम्बभूविव / ह्लापयांबभूविव / ह्लापयामासिव
ह्लापयाञ्चकृम / ह्लापयांचकृम / ह्लापयाम्बभूविम / ह्लापयांबभूविम / ह्लापयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
ह्लापयिता
ह्लापयितारौ
ह्लापयितारः
मध्यम
ह्लापयितासि
ह्लापयितास्थः
ह्लापयितास्थ
उत्तम
ह्लापयितास्मि
ह्लापयितास्वः
ह्लापयितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
ह्लापयिष्यति
ह्लापयिष्यतः
ह्लापयिष्यन्ति
मध्यम
ह्लापयिष्यसि
ह्लापयिष्यथः
ह्लापयिष्यथ
उत्तम
ह्लापयिष्यामि
ह्लापयिष्यावः
ह्लापयिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
ह्लापयतात् / ह्लापयताद् / ह्लापयतु
ह्लापयताम्
ह्लापयन्तु
मध्यम
ह्लापयतात् / ह्लापयताद् / ह्लापय
ह्लापयतम्
ह्लापयत
उत्तम
ह्लापयानि
ह्लापयाव
ह्लापयाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अह्लापयत् / अह्लापयद्
अह्लापयताम्
अह्लापयन्
मध्यम
अह्लापयः
अह्लापयतम्
अह्लापयत
उत्तम
अह्लापयम्
अह्लापयाव
अह्लापयाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ह्लापयेत् / ह्लापयेद्
ह्लापयेताम्
ह्लापयेयुः
मध्यम
ह्लापयेः
ह्लापयेतम्
ह्लापयेत
उत्तम
ह्लापयेयम्
ह्लापयेव
ह्लापयेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ह्लाप्यात् / ह्लाप्याद्
ह्लाप्यास्ताम्
ह्लाप्यासुः
मध्यम
ह्लाप्याः
ह्लाप्यास्तम्
ह्लाप्यास्त
उत्तम
ह्लाप्यासम्
ह्लाप्यास्व
ह्लाप्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अजिह्लपत् / अजिह्लपद्
अजिह्लपताम्
अजिह्लपन्
मध्यम
अजिह्लपः
अजिह्लपतम्
अजिह्लपत
उत्तम
अजिह्लपम्
अजिह्लपाव
अजिह्लपाम
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अह्लापयिष्यत् / अह्लापयिष्यद्
अह्लापयिष्यताम्
अह्लापयिष्यन्
मध्यम
अह्लापयिष्यः
अह्लापयिष्यतम्
अह्लापयिष्यत
उत्तम
अह्लापयिष्यम्
अह्लापयिष्याव
अह्लापयिष्याम