ह्लप् धातुरूपाणि - ह्लपँ व्यक्तायां वाचि - चुरादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ह्लापयाञ्चकार / ह्लापयांचकार / ह्लापयाम्बभूव / ह्लापयांबभूव / ह्लापयामास
ह्लापयाञ्चक्रतुः / ह्लापयांचक्रतुः / ह्लापयाम्बभूवतुः / ह्लापयांबभूवतुः / ह्लापयामासतुः
ह्लापयाञ्चक्रुः / ह्लापयांचक्रुः / ह्लापयाम्बभूवुः / ह्लापयांबभूवुः / ह्लापयामासुः
मध्यम
ह्लापयाञ्चकर्थ / ह्लापयांचकर्थ / ह्लापयाम्बभूविथ / ह्लापयांबभूविथ / ह्लापयामासिथ
ह्लापयाञ्चक्रथुः / ह्लापयांचक्रथुः / ह्लापयाम्बभूवथुः / ह्लापयांबभूवथुः / ह्लापयामासथुः
ह्लापयाञ्चक्र / ह्लापयांचक्र / ह्लापयाम्बभूव / ह्लापयांबभूव / ह्लापयामास
उत्तम
ह्लापयाञ्चकर / ह्लापयांचकर / ह्लापयाञ्चकार / ह्लापयांचकार / ह्लापयाम्बभूव / ह्लापयांबभूव / ह्लापयामास
ह्लापयाञ्चकृव / ह्लापयांचकृव / ह्लापयाम्बभूविव / ह्लापयांबभूविव / ह्लापयामासिव
ह्लापयाञ्चकृम / ह्लापयांचकृम / ह्लापयाम्बभूविम / ह्लापयांबभूविम / ह्लापयामासिम