ह्री धातुरूपाणि - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्

ह्री लज्जायाम् - जुहोत्यादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ह्रायिता / ह्रेता
ह्रायितारौ / ह्रेतारौ
ह्रायितारः / ह्रेतारः
मध्यम
ह्रायितासे / ह्रेतासे
ह्रायितासाथे / ह्रेतासाथे
ह्रायिताध्वे / ह्रेताध्वे
उत्तम
ह्रायिताहे / ह्रेताहे
ह्रायितास्वहे / ह्रेतास्वहे
ह्रायितास्महे / ह्रेतास्महे