ह्री धातुरूपाणि - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्

ह्री लज्जायाम् - जुहोत्यादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
जिह्रयाञ्चक्रे / जिह्रयांचक्रे / जिह्रयाम्बभूवे / जिह्रयांबभूवे / जिह्रयामाहे / जिह्रिये
जिह्रयाञ्चक्राते / जिह्रयांचक्राते / जिह्रयाम्बभूवाते / जिह्रयांबभूवाते / जिह्रयामासाते / जिह्रियाते
जिह्रयाञ्चक्रिरे / जिह्रयांचक्रिरे / जिह्रयाम्बभूविरे / जिह्रयांबभूविरे / जिह्रयामासिरे / जिह्रियिरे
मध्यम
जिह्रयाञ्चकृषे / जिह्रयांचकृषे / जिह्रयाम्बभूविषे / जिह्रयांबभूविषे / जिह्रयामासिषे / जिह्रियिषे
जिह्रयाञ्चक्राथे / जिह्रयांचक्राथे / जिह्रयाम्बभूवाथे / जिह्रयांबभूवाथे / जिह्रयामासाथे / जिह्रियाथे
जिह्रयाञ्चकृढ्वे / जिह्रयांचकृढ्वे / जिह्रयाम्बभूविध्वे / जिह्रयांबभूविध्वे / जिह्रयाम्बभूविढ्वे / जिह्रयांबभूविढ्वे / जिह्रयामासिध्वे / जिह्रियिढ्वे / जिह्रियिध्वे
उत्तम
जिह्रयाञ्चक्रे / जिह्रयांचक्रे / जिह्रयाम्बभूवे / जिह्रयांबभूवे / जिह्रयामाहे / जिह्रिये
जिह्रयाञ्चकृवहे / जिह्रयांचकृवहे / जिह्रयाम्बभूविवहे / जिह्रयांबभूविवहे / जिह्रयामासिवहे / जिह्रियिवहे
जिह्रयाञ्चकृमहे / जिह्रयांचकृमहे / जिह्रयाम्बभूविमहे / जिह्रयांबभूविमहे / जिह्रयामासिमहे / जिह्रियिमहे