ह्री धातुरूपाणि - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

ह्री लज्जायाम् - जुहोत्यादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ह्रायिषीष्ट / ह्रेषीष्ट
ह्रायिषीयास्ताम् / ह्रेषीयास्ताम्
ह्रायिषीरन् / ह्रेषीरन्
मध्यम
ह्रायिषीष्ठाः / ह्रेषीष्ठाः
ह्रायिषीयास्थाम् / ह्रेषीयास्थाम्
ह्रायिषीढ्वम् / ह्रायिषीध्वम् / ह्रेषीढ्वम्
उत्तम
ह्रायिषीय / ह्रेषीय
ह्रायिषीवहि / ह्रेषीवहि
ह्रायिषीमहि / ह्रेषीमहि