ह्री धातुरूपाणि - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्

ह्री लज्जायाम् - जुहोत्यादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
जिह्रयाञ्चकार / जिह्रयांचकार / जिह्रयाम्बभूव / जिह्रयांबभूव / जिह्रयामास / जिह्राय
जिह्रयाञ्चक्रतुः / जिह्रयांचक्रतुः / जिह्रयाम्बभूवतुः / जिह्रयांबभूवतुः / जिह्रयामासतुः / जिह्रियतुः
जिह्रयाञ्चक्रुः / जिह्रयांचक्रुः / जिह्रयाम्बभूवुः / जिह्रयांबभूवुः / जिह्रयामासुः / जिह्रियुः
मध्यम
जिह्रयाञ्चकर्थ / जिह्रयांचकर्थ / जिह्रयाम्बभूविथ / जिह्रयांबभूविथ / जिह्रयामासिथ / जिह्रयिथ / जिह्रेथ
जिह्रयाञ्चक्रथुः / जिह्रयांचक्रथुः / जिह्रयाम्बभूवथुः / जिह्रयांबभूवथुः / जिह्रयामासथुः / जिह्रियथुः
जिह्रयाञ्चक्र / जिह्रयांचक्र / जिह्रयाम्बभूव / जिह्रयांबभूव / जिह्रयामास / जिह्रिय
उत्तम
जिह्रयाञ्चकर / जिह्रयांचकर / जिह्रयाञ्चकार / जिह्रयांचकार / जिह्रयाम्बभूव / जिह्रयांबभूव / जिह्रयामास / जिह्रय / जिह्राय
जिह्रयाञ्चकृव / जिह्रयांचकृव / जिह्रयाम्बभूविव / जिह्रयांबभूविव / जिह्रयामासिव / जिह्रियिव
जिह्रयाञ्चकृम / जिह्रयांचकृम / जिह्रयाम्बभूविम / जिह्रयांबभूविम / जिह्रयामासिम / जिह्रियिम