ह्रस् धातुरूपाणि - ह्रसँ शब्दे - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
जह्रास
जह्रसतुः
जह्रसुः
मध्यम
जह्रसिथ
जह्रसथुः
जह्रस
उत्तम
जह्रस / जह्रास
जह्रसिव
जह्रसिम