ह्रग् धातुरूपाणि - ह्रगेँ संवरणे - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ह्रगतात् / ह्रगताद् / ह्रगतु
ह्रगताम्
ह्रगन्तु
मध्यम
ह्रगतात् / ह्रगताद् / ह्रग
ह्रगतम्
ह्रगत
उत्तम
ह्रगाणि
ह्रगाव
ह्रगाम