हृ धातुरूपाणि - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्

हृञ् हरणे - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अहारिष्यत / अहरिष्यत
अहारिष्येताम् / अहरिष्येताम्
अहारिष्यन्त / अहरिष्यन्त
मध्यम
अहारिष्यथाः / अहरिष्यथाः
अहारिष्येथाम् / अहरिष्येथाम्
अहारिष्यध्वम् / अहरिष्यध्वम्
उत्तम
अहारिष्ये / अहरिष्ये
अहारिष्यावहि / अहरिष्यावहि
अहारिष्यामहि / अहरिष्यामहि