हृ धातुरूपाणि - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

हृञ् हरणे - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
हारिषीष्ट / हृषीष्ट
हारिषीयास्ताम् / हृषीयास्ताम्
हारिषीरन् / हृषीरन्
मध्यम
हारिषीष्ठाः / हृषीष्ठाः
हारिषीयास्थाम् / हृषीयास्थाम्
हारिषीढ्वम् / हारिषीध्वम् / हृषीढ्वम्
उत्तम
हारिषीय / हृषीय
हारिषीवहि / हृषीवहि
हारिषीमहि / हृषीमहि