हूड् धातुरूपाणि - हूडृँ गतौ - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
हूडिष्यति
हूडिष्यतः
हूडिष्यन्ति
मध्यम
हूडिष्यसि
हूडिष्यथः
हूडिष्यथ
उत्तम
हूडिष्यामि
हूडिष्यावः
हूडिष्यामः