हिन्व् धातुरूपाणि - हिविँ प्रीणनार्थः - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
हिन्विषीष्ट
हिन्विषीयास्ताम्
हिन्विषीरन्
मध्यम
हिन्विषीष्ठाः
हिन्विषीयास्थाम्
हिन्विषीढ्वम् / हिन्विषीध्वम्
उत्तम
हिन्विषीय
हिन्विषीवहि
हिन्विषीमहि