हिक्क् धातुरूपाणि - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

हिक्कँ अव्यक्ते शब्दे - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
हिक्किषीष्ट
हिक्किषीयास्ताम्
हिक्किषीरन्
मध्यम
हिक्किषीष्ठाः
हिक्किषीयास्थाम्
हिक्किषीध्वम्
उत्तम
हिक्किषीय
हिक्किषीवहि
हिक्किषीमहि