हल् धातुरूपाणि - हलँ विलेखने - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
हलति
हलतः
हलन्ति
मध्यम
हलसि
हलथः
हलथ
उत्तम
हलामि
हलावः
हलामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
जहाल
जहलतुः
जहलुः
मध्यम
जहलिथ
जहलथुः
जहल
उत्तम
जहल / जहाल
जहलिव
जहलिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
हलिता
हलितारौ
हलितारः
मध्यम
हलितासि
हलितास्थः
हलितास्थ
उत्तम
हलितास्मि
हलितास्वः
हलितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
हलिष्यति
हलिष्यतः
हलिष्यन्ति
मध्यम
हलिष्यसि
हलिष्यथः
हलिष्यथ
उत्तम
हलिष्यामि
हलिष्यावः
हलिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
हलतात् / हलताद् / हलतु
हलताम्
हलन्तु
मध्यम
हलतात् / हलताद् / हल
हलतम्
हलत
उत्तम
हलानि
हलाव
हलाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अहलत् / अहलद्
अहलताम्
अहलन्
मध्यम
अहलः
अहलतम्
अहलत
उत्तम
अहलम्
अहलाव
अहलाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
हलेत् / हलेद्
हलेताम्
हलेयुः
मध्यम
हलेः
हलेतम्
हलेत
उत्तम
हलेयम्
हलेव
हलेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
हल्यात् / हल्याद्
हल्यास्ताम्
हल्यासुः
मध्यम
हल्याः
हल्यास्तम्
हल्यास्त
उत्तम
हल्यासम्
हल्यास्व
हल्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अहालीत् / अहालीद्
अहालिष्टाम्
अहालिषुः
मध्यम
अहालीः
अहालिष्टम्
अहालिष्ट
उत्तम
अहालिषम्
अहालिष्व
अहालिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अहलिष्यत् / अहलिष्यद्
अहलिष्यताम्
अहलिष्यन्
मध्यम
अहलिष्यः
अहलिष्यतम्
अहलिष्यत
उत्तम
अहलिष्यम्
अहलिष्याव
अहलिष्याम