हन् धातुरूपाणि - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्

हनँ हिंसागत्योः - अदादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
घानिता / हन्ता
घानितारौ / हन्तारौ
घानितारः / हन्तारः
मध्यम
घानितासे / हन्तासे
घानितासाथे / हन्तासाथे
घानिताध्वे / हन्ताध्वे
उत्तम
घानिताहे / हन्ताहे
घानितास्वहे / हन्तास्वहे
घानितास्महे / हन्तास्महे