हन् धातुरूपाणि - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

हनँ हिंसागत्योः - अदादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
घानिषीष्ट / वधिषीष्ट
घानिषीयास्ताम् / वधिषीयास्ताम्
घानिषीरन् / वधिषीरन्
मध्यम
घानिषीष्ठाः / वधिषीष्ठाः
घानिषीयास्थाम् / वधिषीयास्थाम्
घानिषीध्वम् / वधिषीध्वम्
उत्तम
घानिषीय / वधिषीय
घानिषीवहि / वधिषीवहि
घानिषीमहि / वधिषीमहि