हट् धातुरूपाणि - हटँ शब्दसङ्घातयोः दीप्तौ च - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
हटति
हटतः
हटन्ति
मध्यम
हटसि
हटथः
हटथ
उत्तम
हटामि
हटावः
हटामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
जहाट
जहटतुः
जहटुः
मध्यम
जहटिथ
जहटथुः
जहट
उत्तम
जहट / जहाट
जहटिव
जहटिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
हटिता
हटितारौ
हटितारः
मध्यम
हटितासि
हटितास्थः
हटितास्थ
उत्तम
हटितास्मि
हटितास्वः
हटितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
हटिष्यति
हटिष्यतः
हटिष्यन्ति
मध्यम
हटिष्यसि
हटिष्यथः
हटिष्यथ
उत्तम
हटिष्यामि
हटिष्यावः
हटिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
हटतात् / हटताद् / हटतु
हटताम्
हटन्तु
मध्यम
हटतात् / हटताद् / हट
हटतम्
हटत
उत्तम
हटानि
हटाव
हटाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अहटत् / अहटद्
अहटताम्
अहटन्
मध्यम
अहटः
अहटतम्
अहटत
उत्तम
अहटम्
अहटाव
अहटाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
हटेत् / हटेद्
हटेताम्
हटेयुः
मध्यम
हटेः
हटेतम्
हटेत
उत्तम
हटेयम्
हटेव
हटेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
हट्यात् / हट्याद्
हट्यास्ताम्
हट्यासुः
मध्यम
हट्याः
हट्यास्तम्
हट्यास्त
उत्तम
हट्यासम्
हट्यास्व
हट्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अहाटीत् / अहाटीद् / अहटीत् / अहटीद्
अहाटिष्टाम् / अहटिष्टाम्
अहाटिषुः / अहटिषुः
मध्यम
अहाटीः / अहटीः
अहाटिष्टम् / अहटिष्टम्
अहाटिष्ट / अहटिष्ट
उत्तम
अहाटिषम् / अहटिषम्
अहाटिष्व / अहटिष्व
अहाटिष्म / अहटिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अहटिष्यत् / अहटिष्यद्
अहटिष्यताम्
अहटिष्यन्
मध्यम
अहटिष्यः
अहटिष्यतम्
अहटिष्यत
उत्तम
अहटिष्यम्
अहटिष्याव
अहटिष्याम