हट् धातुरूपाणि - हटँ शब्दसङ्घातयोः दीप्तौ च - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
हटेत् / हटेद्
हटेताम्
हटेयुः
मध्यम
हटेः
हटेतम्
हटेत
उत्तम
हटेयम्
हटेव
हटेम