स्वर्त् धातुरूपाणि - स्वर्तँ गत्याम् इत्येके - चुरादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
स्वर्तयति
स्वर्तयतः
स्वर्तयन्ति
मध्यम
स्वर्तयसि
स्वर्तयथः
स्वर्तयथ
उत्तम
स्वर्तयामि
स्वर्तयावः
स्वर्तयामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
स्वर्तयाञ्चकार / स्वर्तयांचकार / स्वर्तयाम्बभूव / स्वर्तयांबभूव / स्वर्तयामास
स्वर्तयाञ्चक्रतुः / स्वर्तयांचक्रतुः / स्वर्तयाम्बभूवतुः / स्वर्तयांबभूवतुः / स्वर्तयामासतुः
स्वर्तयाञ्चक्रुः / स्वर्तयांचक्रुः / स्वर्तयाम्बभूवुः / स्वर्तयांबभूवुः / स्वर्तयामासुः
मध्यम
स्वर्तयाञ्चकर्थ / स्वर्तयांचकर्थ / स्वर्तयाम्बभूविथ / स्वर्तयांबभूविथ / स्वर्तयामासिथ
स्वर्तयाञ्चक्रथुः / स्वर्तयांचक्रथुः / स्वर्तयाम्बभूवथुः / स्वर्तयांबभूवथुः / स्वर्तयामासथुः
स्वर्तयाञ्चक्र / स्वर्तयांचक्र / स्वर्तयाम्बभूव / स्वर्तयांबभूव / स्वर्तयामास
उत्तम
स्वर्तयाञ्चकर / स्वर्तयांचकर / स्वर्तयाञ्चकार / स्वर्तयांचकार / स्वर्तयाम्बभूव / स्वर्तयांबभूव / स्वर्तयामास
स्वर्तयाञ्चकृव / स्वर्तयांचकृव / स्वर्तयाम्बभूविव / स्वर्तयांबभूविव / स्वर्तयामासिव
स्वर्तयाञ्चकृम / स्वर्तयांचकृम / स्वर्तयाम्बभूविम / स्वर्तयांबभूविम / स्वर्तयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
स्वर्तयिता
स्वर्तयितारौ
स्वर्तयितारः
मध्यम
स्वर्तयितासि
स्वर्तयितास्थः
स्वर्तयितास्थ
उत्तम
स्वर्तयितास्मि
स्वर्तयितास्वः
स्वर्तयितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
स्वर्तयिष्यति
स्वर्तयिष्यतः
स्वर्तयिष्यन्ति
मध्यम
स्वर्तयिष्यसि
स्वर्तयिष्यथः
स्वर्तयिष्यथ
उत्तम
स्वर्तयिष्यामि
स्वर्तयिष्यावः
स्वर्तयिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
स्वर्तयतात् / स्वर्तयताद् / स्वर्तयतु
स्वर्तयताम्
स्वर्तयन्तु
मध्यम
स्वर्तयतात् / स्वर्तयताद् / स्वर्तय
स्वर्तयतम्
स्वर्तयत
उत्तम
स्वर्तयानि
स्वर्तयाव
स्वर्तयाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्वर्तयत् / अस्वर्तयद्
अस्वर्तयताम्
अस्वर्तयन्
मध्यम
अस्वर्तयः
अस्वर्तयतम्
अस्वर्तयत
उत्तम
अस्वर्तयम्
अस्वर्तयाव
अस्वर्तयाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वर्तयेत् / स्वर्तयेद्
स्वर्तयेताम्
स्वर्तयेयुः
मध्यम
स्वर्तयेः
स्वर्तयेतम्
स्वर्तयेत
उत्तम
स्वर्तयेयम्
स्वर्तयेव
स्वर्तयेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वर्त्यात् / स्वर्त्याद्
स्वर्त्यास्ताम्
स्वर्त्यासुः
मध्यम
स्वर्त्याः
स्वर्त्यास्तम्
स्वर्त्यास्त
उत्तम
स्वर्त्यासम्
स्वर्त्यास्व
स्वर्त्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
असस्वर्तत् / असस्वर्तद्
असस्वर्तताम्
असस्वर्तन्
मध्यम
असस्वर्तः
असस्वर्ततम्
असस्वर्तत
उत्तम
असस्वर्तम्
असस्वर्ताव
असस्वर्ताम
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्वर्तयिष्यत् / अस्वर्तयिष्यद्
अस्वर्तयिष्यताम्
अस्वर्तयिष्यन्
मध्यम
अस्वर्तयिष्यः
अस्वर्तयिष्यतम्
अस्वर्तयिष्यत
उत्तम
अस्वर्तयिष्यम्
अस्वर्तयिष्याव
अस्वर्तयिष्याम