स्वद् धातुरूपाणि - ष्वदँ आस्वादने - चुरादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अस्वादिष्यत / अस्वादयिष्यत
अस्वादिष्येताम् / अस्वादयिष्येताम्
अस्वादिष्यन्त / अस्वादयिष्यन्त
मध्यम
अस्वादिष्यथाः / अस्वादयिष्यथाः
अस्वादिष्येथाम् / अस्वादयिष्येथाम्
अस्वादिष्यध्वम् / अस्वादयिष्यध्वम्
उत्तम
अस्वादिष्ये / अस्वादयिष्ये
अस्वादिष्यावहि / अस्वादयिष्यावहि
अस्वादिष्यामहि / अस्वादयिष्यामहि