स्वद् धातुरूपाणि - ष्वदँ आस्वादने - चुरादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्वादिता / स्वादयिता
स्वादितारौ / स्वादयितारौ
स्वादितारः / स्वादयितारः
मध्यम
स्वादितासे / स्वादयितासे
स्वादितासाथे / स्वादयितासाथे
स्वादिताध्वे / स्वादयिताध्वे
उत्तम
स्वादिताहे / स्वादयिताहे
स्वादितास्वहे / स्वादयितास्वहे
स्वादितास्महे / स्वादयितास्महे