स्वद् धातुरूपाणि - ष्वदँ आस्वादने - चुरादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्वादयाञ्चक्रे / स्वादयांचक्रे / स्वादयाम्बभूवे / स्वादयांबभूवे / स्वादयामाहे
स्वादयाञ्चक्राते / स्वादयांचक्राते / स्वादयाम्बभूवाते / स्वादयांबभूवाते / स्वादयामासाते
स्वादयाञ्चक्रिरे / स्वादयांचक्रिरे / स्वादयाम्बभूविरे / स्वादयांबभूविरे / स्वादयामासिरे
मध्यम
स्वादयाञ्चकृषे / स्वादयांचकृषे / स्वादयाम्बभूविषे / स्वादयांबभूविषे / स्वादयामासिषे
स्वादयाञ्चक्राथे / स्वादयांचक्राथे / स्वादयाम्बभूवाथे / स्वादयांबभूवाथे / स्वादयामासाथे
स्वादयाञ्चकृढ्वे / स्वादयांचकृढ्वे / स्वादयाम्बभूविध्वे / स्वादयांबभूविध्वे / स्वादयाम्बभूविढ्वे / स्वादयांबभूविढ्वे / स्वादयामासिध्वे
उत्तम
स्वादयाञ्चक्रे / स्वादयांचक्रे / स्वादयाम्बभूवे / स्वादयांबभूवे / स्वादयामाहे
स्वादयाञ्चकृवहे / स्वादयांचकृवहे / स्वादयाम्बभूविवहे / स्वादयांबभूविवहे / स्वादयामासिवहे
स्वादयाञ्चकृमहे / स्वादयांचकृमहे / स्वादयाम्बभूविमहे / स्वादयांबभूविमहे / स्वादयामासिमहे